श्रीभाष्ये पञ्चाग्निविद्याप्रतिपादनम
यद्यपि कर्मविचारेण तत्फलेषु वैराग्यवत एव ब्रह्ममीमांसायामधिकार इति जिज्ञासासूत्रे व्यवस्थापितत्वेन पुनरपि वैराग्योत्पादनाय प्रयत्नोऽयं व्यर्थ इति शङ्कितुं शक्यं, तथाऽपि पञ्चाग्निविद्यानिरूपणेन यादृशं वैराग्यं विषयेषूत्पद्येत, न तादृशं वैराग्यं कर्मविचारेणोत्पद्यत इति तदर्थं प्रयत्नस्सफल एवेति मन्यमा...
Gespeichert in:
Veröffentlicht in: | Prachi prajna (Online) 2021-06, Vol.VII (12), p.210-215 |
---|---|
1. Verfasser: | |
Format: | Artikel |
Sprache: | eng |
Online-Zugang: | Volltext |
Tags: |
Tag hinzufügen
Keine Tags, Fügen Sie den ersten Tag hinzu!
|
Zusammenfassung: | यद्यपि कर्मविचारेण तत्फलेषु वैराग्यवत एव ब्रह्ममीमांसायामधिकार इति जिज्ञासासूत्रे व्यवस्थापितत्वेन पुनरपि वैराग्योत्पादनाय प्रयत्नोऽयं व्यर्थ इति शङ्कितुं शक्यं, तथाऽपि पञ्चाग्निविद्यानिरूपणेन यादृशं वैराग्यं विषयेषूत्पद्येत, न तादृशं वैराग्यं कर्मविचारेणोत्पद्यत इति तदर्थं प्रयत्नस्सफल एवेति मन्यमानस्तृतीयाध्यायप्रथमपादे पञ्चाग्निविद्यानिरूपणेन कर्मफलानां सर्वेषामपि नश्वरतां निरयतुल्यतां च ख्यापयितुमारभते तदन्तरप्रतिपत्तौ इत्यादिना।। |
---|---|
ISSN: | 2348-8417 |