श्रीभाष्ये पञ्चाग्निविद्याप्रतिपादनम

यद्यपि कर्मविचारेण तत्फलेषु वैराग्यवत एव ब्रह्ममीमांसायामधिकार इति जिज्ञासासूत्रे व्यवस्थापितत्वेन पुनरपि वैराग्योत्पादनाय प्रयत्नोऽयं व्यर्थ इति शङ्कितुं शक्यं, तथाऽपि पञ्चाग्निविद्यानिरूपणेन यादृशं वैराग्यं विषयेषूत्पद्येत, न तादृशं वैराग्यं कर्मविचारेणोत्पद्यत इति तदर्थं प्रयत्नस्सफल एवेति मन्यमा...

Ausführliche Beschreibung

Gespeichert in:
Bibliographische Detailangaben
Veröffentlicht in:Prachi prajna (Online) 2021-06, Vol.VII (12), p.210-215
1. Verfasser: DR. V. BALAJI
Format: Artikel
Sprache:eng
Online-Zugang:Volltext
Tags: Tag hinzufügen
Keine Tags, Fügen Sie den ersten Tag hinzu!
Beschreibung
Zusammenfassung:यद्यपि कर्मविचारेण तत्फलेषु वैराग्यवत एव ब्रह्ममीमांसायामधिकार इति जिज्ञासासूत्रे व्यवस्थापितत्वेन पुनरपि वैराग्योत्पादनाय प्रयत्नोऽयं व्यर्थ इति शङ्कितुं शक्यं, तथाऽपि पञ्चाग्निविद्यानिरूपणेन यादृशं वैराग्यं विषयेषूत्पद्येत, न तादृशं वैराग्यं कर्मविचारेणोत्पद्यत इति तदर्थं प्रयत्नस्सफल एवेति मन्यमानस्तृतीयाध्यायप्रथमपादे पञ्चाग्निविद्यानिरूपणेन कर्मफलानां सर्वेषामपि नश्वरतां निरयतुल्यतां च ख्यापयितुमारभते तदन्तरप्रतिपत्तौ इत्यादिना।।
ISSN:2348-8417